B 311-4 Kirātārjunīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 311/4
Title: Kirātārjunīya
Dimensions: 31.8 x 9.2 cm x 80 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1444
Remarks:
Reel No. B 311-4 Inventory No. 35240
Reel No.: B 311/4
Title Kirātārjunīya
Author Bhāravi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.8 x 9.2 cm
Folios 80
Lines per Folio 6
Foliation figures in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1444
Manuscript Features
vajra jaya ripulokaṃ pādamadmānata san
gadita iti bhavena<ref name="ftn1">different reading: śivena</ref> ślāghito devasaṃghaiḥ ||
nijagṛham atha gatvā sādaraṃ pāṇḍuputro
dhṛtagurujayalakṣmīr ddharmasūnuṃ nanāma ||
The aforementioned stanza is mentioned in the different editions and other MSs as well.
There are two exposures of fols. 68v–69r.
Excerpts
Beginning
❖ oṁ namaḥ sāradāyai ||
śriyaḥ kuruṇām adhipasya pālanīṃ
prajāsu vṛttiṃ yam ayu[ṅ]kta vedituṃ |
savarṇṇaliṅgī viditaḥ samāyayau
yudhiṣṭhiraṃ dvaitavane vanecaraḥ (fol. 1v1–2)
End
asaṃhāryyotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvvī voḍhuṃ sthitam anavasādāya jagataḥ |
svadhāmnā lokānāṃ tam upari kṛtasthānam amarā[s]
tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ || (fol. 80v5–6)
Colophon
iti kirātārjjunīye mahākāvye tapasyāphalaprāptir nnāmāṣṭādaśaḥ sarggaḥ || || (fol. 80v6)
Microfilm Details
Reel No. B 311/4
Date of Filming 05-07-1972
Exposures 84
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 26-05-2009
Bibliography
<references/>