B 311-4 Kirātārjunīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 311/4
Title: Kirātārjunīya
Dimensions: 31.8 x 9.2 cm x 80 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1444
Remarks:


Reel No. B 311-4 Inventory No. 35240

Reel No.: B 311/4

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.8 x 9.2 cm

Folios 80

Lines per Folio 6

Foliation figures in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1444

Manuscript Features

vajra jaya ripulokaṃ pādamadmānata san

gadita iti bhavena<ref name="ftn1">different reading: śivena</ref> ślāghito devasaṃghaiḥ ||

nijagṛham atha gatvā sādaraṃ pāṇḍuputro

dhṛtagurujayalakṣmīr ddharmasūnuṃ nanāma ||

The aforementioned stanza is mentioned in the different editions and other MSs as well.

There are two exposures of fols. 68v–69r.

Excerpts

Beginning

❖ oṁ namaḥ sāradāyai ||

śriyaḥ kuruṇām adhipasya pālanīṃ

prajāsu vṛttiṃ yam ayu[ṅ]kta vedituṃ |

savarṇṇaliṅgī viditaḥ samāyayau

yudhiṣṭhiraṃ dvaitavane vanecaraḥ (fol. 1v1–2)

End

asaṃhāryyotsāhaṃ jayinam udayaṃ prāpya tarasā

dhuraṃ gurvvī voḍhuṃ sthitam anavasādāya jagataḥ |

svadhāmnā lokānāṃ tam upari kṛtasthānam amarā[s]

tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ || (fol. 80v5–6)

Colophon

iti kirātārjjunīye mahākāvye tapasyāphalaprāptir nnāmāṣṭādaśaḥ sarggaḥ ||    || (fol. 80v6)

Microfilm Details

Reel No. B 311/4

Date of Filming 05-07-1972

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 26-05-2009

Bibliography


<references/>